शिव सहस्र नाम स्तोत्रम्

शिव सहस्र नाम स्तोत्रम्:

स्थिरःस्थाणुःप्रभुर्भानुःप्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः॥1॥

जटी चर्मी शिखंडी च सर्वांगःसर्वांगःसर्वभावनः।
हरिश्च हरिणाक्शश्च सर्वभूतहरःप्रभुः॥2॥

प्रवृत्तिश्च निवृत्तिश्च नियतःशाश्वतो ध्रुवः।
श्मशानचारी भगवानःखचरो गोचरोऽर्दनः॥3 

Comments

Popular posts from this blog

धर्म के दश लक्षण (मनु के अनुसार)

शास्त्र

राम नाम का महत्व(स्वामीरामसुखदास महाराज)