शिवाष्टोत्तरशतनाम_स्तोत्रम्

शिवाष्टोत्तरशतनाम_स्तोत्रम्

शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं। 
विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम्।।

गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं। 
वन्दे शम्भुं भवभयहरं सर्वलोकैक नाथम्॥  

ॐ शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः। 
वामदेवो विरूपाक्षः कपर्दी नीललोहितः।। 

Comments

Popular posts from this blog

धर्म के दश लक्षण (मनु के अनुसार)

शास्त्र

ब्राह्मण के नौ गुण क्या होते हैं