यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा
शिवाय विष्णुरूपाय शिवरूपाय विष्णवे । शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः ॥॥
यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषि ॥॥
यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा ।Skandopaniṣat
🙏🏻
Comments
Post a Comment