श्री षडक्षर स्तोत्रम्
श्री षडक्षर स्तोत्रम् -
ॐ कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन:।
कामदं मोक्षदं चैव ॐ काराय नमो नमः।।१।।
नमंति ऋषयो देवा नमन्त्यप्सरसां गणा:।
नरा नमंति देवेशं नकाराय नमो नमः।।२।।
महादेवं महात्मानं महाध्याय परायणम्।
महापापहरं देवं मकाराय नमो नमः।।३।।
Comments
Post a Comment