विष्णु जी के कल्याणकारी 28 नाम

विष्णु जी के कल्याणकारी 28 नाम

अर्जुन उवाच
किं नु नाम सहस्त्राणि जपते च पुनः पुनः । 
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ।।

श्री भगवान उवाच

मत्स्यम् कूर्म वराहं च वामनं च जनार्दनम् । 
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ।। 
 पद्मनाभं सहस्त्राक्षं वनामालिं हलायुधम् ।
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ।। 
विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदाङ्ग गरुडध्वजम् ।।
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।
 गवां कोटिप्रदानस्य अश्वमेधशतस्य च ।। 
कन्यादानसहस्त्राणां फलं प्राप्नोति मानवः ।
 अमायां वा पौर्णमास्यामेकादश्यां तथैव च ।।
सन्ध्याकाले स्मरेन्नित्यं प्रातः काले तथैव च।
 मध्याह्न च जपन्नित्यं सर्वपापैः प्रमुच्यते ।। 

।।इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम्।।

श्री भगवान बोले- अर्जुन ! मत्स्य, कूर्म, वराह, वामन, जनार्दन, गोविन्द, पुण्रीकाक्ष, माधव, मधुसूदन, पद्मनाभ, सहस्त्राक्ष, वनमाली, हलायुध, गोवर्धन, हृषीकेश, वैकुण्ठ, पुरुषोत्तम, विश्वरूप, वासुदेव, राम, नारायण, हरि, दामोदर, श्रीधर, वेदाङ्ग, गरुडध्वज, अनन्त और कृष्ण गोपाल इन नामों का जाप करने वाले मनुष्य के भीतर पाप नहीं रहता। वह एक करोड़ गो-दान, एक सौ अश्वमेध यज्ञ और एक हजार कन्यादान का फल प्राप्त करता है। अमावस्या, पूर्णिमा तथा एकादशी तिथि को और प्रतिदिन सांय प्रातः एवं मध्याह्न के समय इन नामों का भक्ति पूर्वक जप करने वाला पुरुष सम्पूर्ण पापों से
मुक्त हो जाता है।

Comments

Popular posts from this blog

धर्म के दश लक्षण (मनु के अनुसार)

शास्त्र

ब्राह्मण के नौ गुण क्या होते हैं